梵語 mahābhūta。指構成色法之地、水、火、風四大要素。即:地大(梵 prthivī-dhātuh)、水大(梵 ab-dhātuh)、火大(梵 tejo-dhātuh)、風大(梵 vāyu-dhātuh)四種,故稱能造之大種、四大種、四大、四界。分別可稱地種乃至風種,地大種乃至風大種,或地界乃至風界等。據俱舍論卷一載,地大有堅性(梵 khakkhatatvaj),水大有濕性(梵 dravatvaj),火大有暖性(梵 usnatvaj),風大有動性(梵 laghu-samudīranatvaj)。又就四大之作用而言,地大有保持不使墜落之作用,水大有攝集不使散溢之作用,火大有使物成熟而免於壞爛之作用,風大有增盛流引、上下縱橫生長之作用。[品類足論卷一、俱舍論卷四、大毗婆沙論卷七十五、卷一二七](參閱「四大」1649) p878